The Sanskrit Reader Companion

Show Summary of Solutions

Input: yāvat jīvet sukham jīvet ṛṇam kṛtvā_ghṛtam pibet bhasmībhūtasya dehasya punarāgamanam kutaḥ

Sentence: यावत् जीवेत् सुखम् जीवेत् ऋणम् कृत्वा घृतम् पिबेत् भस्मीभूतस्य देहस्य पुनरागमनम् कुतः
यावत् जीवेत् सुखम् जीवेत् ऋणम् कृत्वा घृतम् पिबेत् भस्मी भूतस्य देहस्य पुनः आगमनम् कुतः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria